Declension table of tribhuvādityavarman

Deva

MasculineSingularDualPlural
Nominativetribhuvādityavarmā tribhuvādityavarmāṇau tribhuvādityavarmāṇaḥ
Vocativetribhuvādityavarman tribhuvādityavarmāṇau tribhuvādityavarmāṇaḥ
Accusativetribhuvādityavarmāṇam tribhuvādityavarmāṇau tribhuvādityavarmaṇaḥ
Instrumentaltribhuvādityavarmaṇā tribhuvādityavarmabhyām tribhuvādityavarmabhiḥ
Dativetribhuvādityavarmaṇe tribhuvādityavarmabhyām tribhuvādityavarmabhyaḥ
Ablativetribhuvādityavarmaṇaḥ tribhuvādityavarmabhyām tribhuvādityavarmabhyaḥ
Genitivetribhuvādityavarmaṇaḥ tribhuvādityavarmaṇoḥ tribhuvādityavarmaṇām
Locativetribhuvādityavarmaṇi tribhuvādityavarmaṇoḥ tribhuvādityavarmasu

Compound tribhuvādityavarma -

Adverb -tribhuvādityavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria