Declension table of tribhūma

Deva

NeuterSingularDualPlural
Nominativetribhūmam tribhūme tribhūmāṇi
Vocativetribhūma tribhūme tribhūmāṇi
Accusativetribhūmam tribhūme tribhūmāṇi
Instrumentaltribhūmeṇa tribhūmābhyām tribhūmaiḥ
Dativetribhūmāya tribhūmābhyām tribhūmebhyaḥ
Ablativetribhūmāt tribhūmābhyām tribhūmebhyaḥ
Genitivetribhūmasya tribhūmayoḥ tribhūmāṇām
Locativetribhūme tribhūmayoḥ tribhūmeṣu

Compound tribhūma -

Adverb -tribhūmam -tribhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria