Declension table of tribhaṅga

Deva

NeuterSingularDualPlural
Nominativetribhaṅgam tribhaṅge tribhaṅgāṇi
Vocativetribhaṅga tribhaṅge tribhaṅgāṇi
Accusativetribhaṅgam tribhaṅge tribhaṅgāṇi
Instrumentaltribhaṅgeṇa tribhaṅgābhyām tribhaṅgaiḥ
Dativetribhaṅgāya tribhaṅgābhyām tribhaṅgebhyaḥ
Ablativetribhaṅgāt tribhaṅgābhyām tribhaṅgebhyaḥ
Genitivetribhaṅgasya tribhaṅgayoḥ tribhaṅgāṇām
Locativetribhaṅge tribhaṅgayoḥ tribhaṅgeṣu

Compound tribhaṅga -

Adverb -tribhaṅgam -tribhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria