Declension table of tribhaṅga

Deva

MasculineSingularDualPlural
Nominativetribhaṅgaḥ tribhaṅgau tribhaṅgāḥ
Vocativetribhaṅga tribhaṅgau tribhaṅgāḥ
Accusativetribhaṅgam tribhaṅgau tribhaṅgān
Instrumentaltribhaṅgeṇa tribhaṅgābhyām tribhaṅgaiḥ tribhaṅgebhiḥ
Dativetribhaṅgāya tribhaṅgābhyām tribhaṅgebhyaḥ
Ablativetribhaṅgāt tribhaṅgābhyām tribhaṅgebhyaḥ
Genitivetribhaṅgasya tribhaṅgayoḥ tribhaṅgāṇām
Locativetribhaṅge tribhaṅgayoḥ tribhaṅgeṣu

Compound tribhaṅga -

Adverb -tribhaṅgam -tribhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria