सुबन्तावली ?त्रिष्प्रकार

Roma

पुमान्एकद्विबहु
प्रथमात्रिष्प्रकारः त्रिष्प्रकारौ त्रिष्प्रकाराः
सम्बोधनम्त्रिष्प्रकार त्रिष्प्रकारौ त्रिष्प्रकाराः
द्वितीयात्रिष्प्रकारम् त्रिष्प्रकारौ त्रिष्प्रकारान्
तृतीयात्रिष्प्रकारेण त्रिष्प्रकाराभ्याम् त्रिष्प्रकारैः त्रिष्प्रकारेभिः
चतुर्थीत्रिष्प्रकाराय त्रिष्प्रकाराभ्याम् त्रिष्प्रकारेभ्यः
पञ्चमीत्रिष्प्रकारात् त्रिष्प्रकाराभ्याम् त्रिष्प्रकारेभ्यः
षष्ठीत्रिष्प्रकारस्य त्रिष्प्रकारयोः त्रिष्प्रकाराणाम्
सप्तमीत्रिष्प्रकारे त्रिष्प्रकारयोः त्रिष्प्रकारेषु

समास त्रिष्प्रकार

अव्यय ॰त्रिष्प्रकारम् ॰त्रिष्प्रकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria