सुबन्तावली ?त्रिषवणस्नायिनी

Roma

स्त्रीएकद्विबहु
प्रथमात्रिषवणस्नायिनी त्रिषवणस्नायिन्यौ त्रिषवणस्नायिन्यः
सम्बोधनम्त्रिषवणस्नायिनि त्रिषवणस्नायिन्यौ त्रिषवणस्नायिन्यः
द्वितीयात्रिषवणस्नायिनीम् त्रिषवणस्नायिन्यौ त्रिषवणस्नायिनीः
तृतीयात्रिषवणस्नायिन्या त्रिषवणस्नायिनीभ्याम् त्रिषवणस्नायिनीभिः
चतुर्थीत्रिषवणस्नायिन्यै त्रिषवणस्नायिनीभ्याम् त्रिषवणस्नायिनीभ्यः
पञ्चमीत्रिषवणस्नायिन्याः त्रिषवणस्नायिनीभ्याम् त्रिषवणस्नायिनीभ्यः
षष्ठीत्रिषवणस्नायिन्याः त्रिषवणस्नायिन्योः त्रिषवणस्नायिनीनाम्
सप्तमीत्रिषवणस्नायिन्याम् त्रिषवणस्नायिन्योः त्रिषवणस्नायिनीषु

समास त्रिषवणस्नायिनि त्रिषवणस्नायिनी

अव्यय ॰त्रिषवणस्नायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria