Declension table of triṣaṣṭiśalākāpuruṣacaritra

Deva

NeuterSingularDualPlural
Nominativetriṣaṣṭiśalākāpuruṣacaritram triṣaṣṭiśalākāpuruṣacaritre triṣaṣṭiśalākāpuruṣacaritrāṇi
Vocativetriṣaṣṭiśalākāpuruṣacaritra triṣaṣṭiśalākāpuruṣacaritre triṣaṣṭiśalākāpuruṣacaritrāṇi
Accusativetriṣaṣṭiśalākāpuruṣacaritram triṣaṣṭiśalākāpuruṣacaritre triṣaṣṭiśalākāpuruṣacaritrāṇi
Instrumentaltriṣaṣṭiśalākāpuruṣacaritreṇa triṣaṣṭiśalākāpuruṣacaritrābhyām triṣaṣṭiśalākāpuruṣacaritraiḥ
Dativetriṣaṣṭiśalākāpuruṣacaritrāya triṣaṣṭiśalākāpuruṣacaritrābhyām triṣaṣṭiśalākāpuruṣacaritrebhyaḥ
Ablativetriṣaṣṭiśalākāpuruṣacaritrāt triṣaṣṭiśalākāpuruṣacaritrābhyām triṣaṣṭiśalākāpuruṣacaritrebhyaḥ
Genitivetriṣaṣṭiśalākāpuruṣacaritrasya triṣaṣṭiśalākāpuruṣacaritrayoḥ triṣaṣṭiśalākāpuruṣacaritrāṇām
Locativetriṣaṣṭiśalākāpuruṣacaritre triṣaṣṭiśalākāpuruṣacaritrayoḥ triṣaṣṭiśalākāpuruṣacaritreṣu

Compound triṣaṣṭiśalākāpuruṣacaritra -

Adverb -triṣaṣṭiśalākāpuruṣacaritram -triṣaṣṭiśalākāpuruṣacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria