Declension table of triṣaṣṭi

Deva

FeminineSingularDualPlural
Nominativetriṣaṣṭiḥ triṣaṣṭī triṣaṣṭayaḥ
Vocativetriṣaṣṭe triṣaṣṭī triṣaṣṭayaḥ
Accusativetriṣaṣṭim triṣaṣṭī triṣaṣṭīḥ
Instrumentaltriṣaṣṭyā triṣaṣṭibhyām triṣaṣṭibhiḥ
Dativetriṣaṣṭyai triṣaṣṭaye triṣaṣṭibhyām triṣaṣṭibhyaḥ
Ablativetriṣaṣṭyāḥ triṣaṣṭeḥ triṣaṣṭibhyām triṣaṣṭibhyaḥ
Genitivetriṣaṣṭyāḥ triṣaṣṭeḥ triṣaṣṭyoḥ triṣaṣṭīnām
Locativetriṣaṣṭyām triṣaṣṭau triṣaṣṭyoḥ triṣaṣṭiṣu

Compound triṣaṣṭi -

Adverb -triṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria