Declension table of triṃśattama

Deva

MasculineSingularDualPlural
Nominativetriṃśattamaḥ triṃśattamau triṃśattamāḥ
Vocativetriṃśattama triṃśattamau triṃśattamāḥ
Accusativetriṃśattamam triṃśattamau triṃśattamān
Instrumentaltriṃśattamena triṃśattamābhyām triṃśattamaiḥ triṃśattamebhiḥ
Dativetriṃśattamāya triṃśattamābhyām triṃśattamebhyaḥ
Ablativetriṃśattamāt triṃśattamābhyām triṃśattamebhyaḥ
Genitivetriṃśattamasya triṃśattamayoḥ triṃśattamānām
Locativetriṃśattame triṃśattamayoḥ triṃśattameṣu

Compound triṃśattama -

Adverb -triṃśattamam -triṃśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria