सुबन्तावली ?त्रिंशत्साहस्रा

Roma

स्त्रीएकद्विबहु
प्रथमात्रिंशत्साहस्रा त्रिंशत्साहस्रे त्रिंशत्साहस्राः
सम्बोधनम्त्रिंशत्साहस्रे त्रिंशत्साहस्रे त्रिंशत्साहस्राः
द्वितीयात्रिंशत्साहस्राम् त्रिंशत्साहस्रे त्रिंशत्साहस्राः
तृतीयात्रिंशत्साहस्रया त्रिंशत्साहस्राभ्याम् त्रिंशत्साहस्राभिः
चतुर्थीत्रिंशत्साहस्रायै त्रिंशत्साहस्राभ्याम् त्रिंशत्साहस्राभ्यः
पञ्चमीत्रिंशत्साहस्रायाः त्रिंशत्साहस्राभ्याम् त्रिंशत्साहस्राभ्यः
षष्ठीत्रिंशत्साहस्रायाः त्रिंशत्साहस्रयोः त्रिंशत्साहस्राणाम्
सप्तमीत्रिंशत्साहस्रायाम् त्रिंशत्साहस्रयोः त्रिंशत्साहस्रासु

अव्यय ॰त्रिंशत्साहस्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria