सुबन्तावली त्रिंशत्साहस्र

Roma

पुमान्एकद्विबहु
प्रथमात्रिंशत्साहस्रः त्रिंशत्साहस्रौ त्रिंशत्साहस्राः
सम्बोधनम्त्रिंशत्साहस्र त्रिंशत्साहस्रौ त्रिंशत्साहस्राः
द्वितीयात्रिंशत्साहस्रम् त्रिंशत्साहस्रौ त्रिंशत्साहस्रान्
तृतीयात्रिंशत्साहस्रेण त्रिंशत्साहस्राभ्याम् त्रिंशत्साहस्रैः त्रिंशत्साहस्रेभिः
चतुर्थीत्रिंशत्साहस्राय त्रिंशत्साहस्राभ्याम् त्रिंशत्साहस्रेभ्यः
पञ्चमीत्रिंशत्साहस्रात् त्रिंशत्साहस्राभ्याम् त्रिंशत्साहस्रेभ्यः
षष्ठीत्रिंशत्साहस्रस्य त्रिंशत्साहस्रयोः त्रिंशत्साहस्राणाम्
सप्तमीत्रिंशत्साहस्रे त्रिंशत्साहस्रयोः त्रिंशत्साहस्रेषु

समास त्रिंशत्साहस्र

अव्यय ॰त्रिंशत्साहस्रम् ॰त्रिंशत्साहस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria