Declension table of triṃśaka

Deva

NeuterSingularDualPlural
Nominativetriṃśakam triṃśake triṃśakāni
Vocativetriṃśaka triṃśake triṃśakāni
Accusativetriṃśakam triṃśake triṃśakāni
Instrumentaltriṃśakena triṃśakābhyām triṃśakaiḥ
Dativetriṃśakāya triṃśakābhyām triṃśakebhyaḥ
Ablativetriṃśakāt triṃśakābhyām triṃśakebhyaḥ
Genitivetriṃśakasya triṃśakayoḥ triṃśakānām
Locativetriṃśake triṃśakayoḥ triṃśakeṣu

Compound triṃśaka -

Adverb -triṃśakam -triṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria