Declension table of triṃśaka

Deva

MasculineSingularDualPlural
Nominativetriṃśakaḥ triṃśakau triṃśakāḥ
Vocativetriṃśaka triṃśakau triṃśakāḥ
Accusativetriṃśakam triṃśakau triṃśakān
Instrumentaltriṃśakena triṃśakābhyām triṃśakaiḥ triṃśakebhiḥ
Dativetriṃśakāya triṃśakābhyām triṃśakebhyaḥ
Ablativetriṃśakāt triṃśakābhyām triṃśakebhyaḥ
Genitivetriṃśakasya triṃśakayoḥ triṃśakānām
Locativetriṃśake triṃśakayoḥ triṃśakeṣu

Compound triṃśaka -

Adverb -triṃśakam -triṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria