सुबन्तावली ?त्रिंशदङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमात्रिंशदङ्गा त्रिंशदङ्गे त्रिंशदङ्गाः
सम्बोधनम्त्रिंशदङ्गे त्रिंशदङ्गे त्रिंशदङ्गाः
द्वितीयात्रिंशदङ्गाम् त्रिंशदङ्गे त्रिंशदङ्गाः
तृतीयात्रिंशदङ्गया त्रिंशदङ्गाभ्याम् त्रिंशदङ्गाभिः
चतुर्थीत्रिंशदङ्गायै त्रिंशदङ्गाभ्याम् त्रिंशदङ्गाभ्यः
पञ्चमीत्रिंशदङ्गायाः त्रिंशदङ्गाभ्याम् त्रिंशदङ्गाभ्यः
षष्ठीत्रिंशदङ्गायाः त्रिंशदङ्गयोः त्रिंशदङ्गानाम्
सप्तमीत्रिंशदङ्गायाम् त्रिंशदङ्गयोः त्रिंशदङ्गासु

अव्यय ॰त्रिंशदङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria