सुबन्तावली ?त्रिःश्रेणि आ

Roma

स्त्रीएकद्विबहु
प्रथमात्रिःश्रेणि आ त्रिःश्रेणि ए त्रिःश्रेणि आः
सम्बोधनम्त्रिःश्रेणि ए त्रिःश्रेणि ए त्रिःश्रेणि आः
द्वितीयात्रिःश्रेणि आम् त्रिःश्रेणि ए त्रिःश्रेणि आः
तृतीयात्रिःश्रेणि अया त्रिःश्रेणि आभ्याम् त्रिःश्रेणि आभिः
चतुर्थीत्रिःश्रेणि आयै त्रिःश्रेणि आभ्याम् त्रिःश्रेणि आभ्यः
पञ्चमीत्रिःश्रेणि आयाः त्रिःश्रेणि आभ्याम् त्रिःश्रेणि आभ्यः
षष्ठीत्रिःश्रेणि आयाः त्रिःश्रेणि अयोः त्रिःश्रेणि आनाम्
सप्तमीत्रिःश्रेणि आयाम् त्रिःश्रेणि अयोः त्रिःश्रेणि आसु

अव्यय ॰त्रिःश्रेणि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria