सुबन्तावली ?त्रिःषमृद्ध

Roma

पुमान्एकद्विबहु
प्रथमात्रिःषमृद्धः त्रिःषमृद्धौ त्रिःषमृद्धाः
सम्बोधनम्त्रिःषमृद्ध त्रिःषमृद्धौ त्रिःषमृद्धाः
द्वितीयात्रिःषमृद्धम् त्रिःषमृद्धौ त्रिःषमृद्धान्
तृतीयात्रिःषमृद्धेन त्रिःषमृद्धाभ्याम् त्रिःषमृद्धैः त्रिःषमृद्धेभिः
चतुर्थीत्रिःषमृद्धाय त्रिःषमृद्धाभ्याम् त्रिःषमृद्धेभ्यः
पञ्चमीत्रिःषमृद्धात् त्रिःषमृद्धाभ्याम् त्रिःषमृद्धेभ्यः
षष्ठीत्रिःषमृद्धस्य त्रिःषमृद्धयोः त्रिःषमृद्धानाम्
सप्तमीत्रिःषमृद्धे त्रिःषमृद्धयोः त्रिःषमृद्धेषु

समास त्रिःषमृद्ध

अव्यय ॰त्रिःषमृद्धम् ॰त्रिःषमृद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria