सुबन्तावली ?त्रेतास्तोम

Roma

पुमान्एकद्विबहु
प्रथमात्रेतास्तोमः त्रेतास्तोमौ त्रेतास्तोमाः
सम्बोधनम्त्रेतास्तोम त्रेतास्तोमौ त्रेतास्तोमाः
द्वितीयात्रेतास्तोमम् त्रेतास्तोमौ त्रेतास्तोमान्
तृतीयात्रेतास्तोमेन त्रेतास्तोमाभ्याम् त्रेतास्तोमैः त्रेतास्तोमेभिः
चतुर्थीत्रेतास्तोमाय त्रेतास्तोमाभ्याम् त्रेतास्तोमेभ्यः
पञ्चमीत्रेतास्तोमात् त्रेतास्तोमाभ्याम् त्रेतास्तोमेभ्यः
षष्ठीत्रेतास्तोमस्य त्रेतास्तोमयोः त्रेतास्तोमानाम्
सप्तमीत्रेतास्तोमे त्रेतास्तोमयोः त्रेतास्तोमेषु

समास त्रेतास्तोम

अव्यय ॰त्रेतास्तोमम् ॰त्रेतास्तोमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria