सुबन्तावली ?त्रेधाविहित

Roma

पुमान्एकद्विबहु
प्रथमात्रेधाविहितः त्रेधाविहितौ त्रेधाविहिताः
सम्बोधनम्त्रेधाविहित त्रेधाविहितौ त्रेधाविहिताः
द्वितीयात्रेधाविहितम् त्रेधाविहितौ त्रेधाविहितान्
तृतीयात्रेधाविहितेन त्रेधाविहिताभ्याम् त्रेधाविहितैः त्रेधाविहितेभिः
चतुर्थीत्रेधाविहिताय त्रेधाविहिताभ्याम् त्रेधाविहितेभ्यः
पञ्चमीत्रेधाविहितात् त्रेधाविहिताभ्याम् त्रेधाविहितेभ्यः
षष्ठीत्रेधाविहितस्य त्रेधाविहितयोः त्रेधाविहितानाम्
सप्तमीत्रेधाविहिते त्रेधाविहितयोः त्रेधाविहितेषु

समास त्रेधाविहित

अव्यय ॰त्रेधाविहितम् ॰त्रेधाविहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria