सुबन्तावली ?त्रेधास्थित

Roma

पुमान्एकद्विबहु
प्रथमात्रेधास्थितः त्रेधास्थितौ त्रेधास्थिताः
सम्बोधनम्त्रेधास्थित त्रेधास्थितौ त्रेधास्थिताः
द्वितीयात्रेधास्थितम् त्रेधास्थितौ त्रेधास्थितान्
तृतीयात्रेधास्थितेन त्रेधास्थिताभ्याम् त्रेधास्थितैः त्रेधास्थितेभिः
चतुर्थीत्रेधास्थिताय त्रेधास्थिताभ्याम् त्रेधास्थितेभ्यः
पञ्चमीत्रेधास्थितात् त्रेधास्थिताभ्याम् त्रेधास्थितेभ्यः
षष्ठीत्रेधास्थितस्य त्रेधास्थितयोः त्रेधास्थितानाम्
सप्तमीत्रेधास्थिते त्रेधास्थितयोः त्रेधास्थितेषु

समास त्रेधास्थित

अव्यय ॰त्रेधास्थितम् ॰त्रेधास्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria