Declension table of trayoviṃśatitama

Deva

MasculineSingularDualPlural
Nominativetrayoviṃśatitamaḥ trayoviṃśatitamau trayoviṃśatitamāḥ
Vocativetrayoviṃśatitama trayoviṃśatitamau trayoviṃśatitamāḥ
Accusativetrayoviṃśatitamam trayoviṃśatitamau trayoviṃśatitamān
Instrumentaltrayoviṃśatitamena trayoviṃśatitamābhyām trayoviṃśatitamaiḥ trayoviṃśatitamebhiḥ
Dativetrayoviṃśatitamāya trayoviṃśatitamābhyām trayoviṃśatitamebhyaḥ
Ablativetrayoviṃśatitamāt trayoviṃśatitamābhyām trayoviṃśatitamebhyaḥ
Genitivetrayoviṃśatitamasya trayoviṃśatitamayoḥ trayoviṃśatitamānām
Locativetrayoviṃśatitame trayoviṃśatitamayoḥ trayoviṃśatitameṣu

Compound trayoviṃśatitama -

Adverb -trayoviṃśatitamam -trayoviṃśatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria