सुबन्तावली त्रयोनवति

Roma

स्त्रीएकद्विबहु
प्रथमात्रयोनवतिः त्रयोनवती त्रयोनवतयः
सम्बोधनम्त्रयोनवते त्रयोनवती त्रयोनवतयः
द्वितीयात्रयोनवतिम् त्रयोनवती त्रयोनवतीः
तृतीयात्रयोनवत्या त्रयोनवतिभ्याम् त्रयोनवतिभिः
चतुर्थीत्रयोनवत्यै त्रयोनवतये त्रयोनवतिभ्याम् त्रयोनवतिभ्यः
पञ्चमीत्रयोनवत्याः त्रयोनवतेः त्रयोनवतिभ्याम् त्रयोनवतिभ्यः
षष्ठीत्रयोनवत्याः त्रयोनवतेः त्रयोनवत्योः त्रयोनवतीनाम्
सप्तमीत्रयोनवत्याम् त्रयोनवतौ त्रयोनवत्योः त्रयोनवतिषु

समास त्रयोनवति

अव्यय ॰त्रयोनवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria