सुबन्तावली ?त्रयोदशवर्ज्यसप्तमी

Roma

स्त्रीएकद्विबहु
प्रथमात्रयोदशवर्ज्यसप्तमी त्रयोदशवर्ज्यसप्तम्यौ त्रयोदशवर्ज्यसप्तम्यः
सम्बोधनम्त्रयोदशवर्ज्यसप्तमि त्रयोदशवर्ज्यसप्तम्यौ त्रयोदशवर्ज्यसप्तम्यः
द्वितीयात्रयोदशवर्ज्यसप्तमीम् त्रयोदशवर्ज्यसप्तम्यौ त्रयोदशवर्ज्यसप्तमीः
तृतीयात्रयोदशवर्ज्यसप्तम्या त्रयोदशवर्ज्यसप्तमीभ्याम् त्रयोदशवर्ज्यसप्तमीभिः
चतुर्थीत्रयोदशवर्ज्यसप्तम्यै त्रयोदशवर्ज्यसप्तमीभ्याम् त्रयोदशवर्ज्यसप्तमीभ्यः
पञ्चमीत्रयोदशवर्ज्यसप्तम्याः त्रयोदशवर्ज्यसप्तमीभ्याम् त्रयोदशवर्ज्यसप्तमीभ्यः
षष्ठीत्रयोदशवर्ज्यसप्तम्याः त्रयोदशवर्ज्यसप्तम्योः त्रयोदशवर्ज्यसप्तमीनाम्
सप्तमीत्रयोदशवर्ज्यसप्तम्याम् त्रयोदशवर्ज्यसप्तम्योः त्रयोदशवर्ज्यसप्तमीषु

समास त्रयोदशवर्ज्यसप्तमि त्रयोदशवर्ज्यसप्तमी

अव्यय ॰त्रयोदशवर्ज्यसप्तमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria