सुबन्तावली ?त्रयोदशद्वीपवती आ

Roma

स्त्रीएकद्विबहु
प्रथमात्रयोदशद्वीपवती आ त्रयोदशद्वीपवती ए त्रयोदशद्वीपवती आः
सम्बोधनम्त्रयोदशद्वीपवती ए त्रयोदशद्वीपवती ए त्रयोदशद्वीपवती आः
द्वितीयात्रयोदशद्वीपवती आम् त्रयोदशद्वीपवती ए त्रयोदशद्वीपवती आः
तृतीयात्रयोदशद्वीपवती अया त्रयोदशद्वीपवती आभ्याम् त्रयोदशद्वीपवती आभिः
चतुर्थीत्रयोदशद्वीपवती आयै त्रयोदशद्वीपवती आभ्याम् त्रयोदशद्वीपवती आभ्यः
पञ्चमीत्रयोदशद्वीपवती आयाः त्रयोदशद्वीपवती आभ्याम् त्रयोदशद्वीपवती आभ्यः
षष्ठीत्रयोदशद्वीपवती आयाः त्रयोदशद्वीपवती अयोः त्रयोदशद्वीपवती आनाम्
सप्तमीत्रयोदशद्वीपवती आयाम् त्रयोदशद्वीपवती अयोः त्रयोदशद्वीपवती आसु

अव्यय ॰त्रयोदशद्वीपवती अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria