सुबन्तावली ?त्रयश्चत्वारिंश

Roma

पुमान्एकद्विबहु
प्रथमात्रयश्चत्वारिंशः त्रयश्चत्वारिंशौ त्रयश्चत्वारिंशाः
सम्बोधनम्त्रयश्चत्वारिंश त्रयश्चत्वारिंशौ त्रयश्चत्वारिंशाः
द्वितीयात्रयश्चत्वारिंशम् त्रयश्चत्वारिंशौ त्रयश्चत्वारिंशान्
तृतीयात्रयश्चत्वारिंशेन त्रयश्चत्वारिंशाभ्याम् त्रयश्चत्वारिंशैः त्रयश्चत्वारिंशेभिः
चतुर्थीत्रयश्चत्वारिंशाय त्रयश्चत्वारिंशाभ्याम् त्रयश्चत्वारिंशेभ्यः
पञ्चमीत्रयश्चत्वारिंशात् त्रयश्चत्वारिंशाभ्याम् त्रयश्चत्वारिंशेभ्यः
षष्ठीत्रयश्चत्वारिंशस्य त्रयश्चत्वारिंशयोः त्रयश्चत्वारिंशानाम्
सप्तमीत्रयश्चत्वारिंशे त्रयश्चत्वारिंशयोः त्रयश्चत्वारिंशेषु

समास त्रयश्चत्वारिंश

अव्यय ॰त्रयश्चत्वारिंशम् ॰त्रयश्चत्वारिंशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria