सुबन्तावली त्रयस्त्रिंशति

Roma

स्त्रीएकद्विबहु
प्रथमात्रयस्त्रिंशतिः त्रयस्त्रिंशती त्रयस्त्रिंशतयः
सम्बोधनम्त्रयस्त्रिंशते त्रयस्त्रिंशती त्रयस्त्रिंशतयः
द्वितीयात्रयस्त्रिंशतिम् त्रयस्त्रिंशती त्रयस्त्रिंशतीः
तृतीयात्रयस्त्रिंशत्या त्रयस्त्रिंशतिभ्याम् त्रयस्त्रिंशतिभिः
चतुर्थीत्रयस्त्रिंशत्यै त्रयस्त्रिंशतये त्रयस्त्रिंशतिभ्याम् त्रयस्त्रिंशतिभ्यः
पञ्चमीत्रयस्त्रिंशत्याः त्रयस्त्रिंशतेः त्रयस्त्रिंशतिभ्याम् त्रयस्त्रिंशतिभ्यः
षष्ठीत्रयस्त्रिंशत्याः त्रयस्त्रिंशतेः त्रयस्त्रिंशत्योः त्रयस्त्रिंशतीनाम्
सप्तमीत्रयस्त्रिंशत्याम् त्रयस्त्रिंशतौ त्रयस्त्रिंशत्योः त्रयस्त्रिंशतिषु

समास त्रयस्त्रिंशति

अव्यय ॰त्रयस्त्रिंशति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria