सुबन्तावली ?त्रयस्त्रिंशपति

Roma

पुमान्एकद्विबहु
प्रथमात्रयस्त्रिंशपतिः त्रयस्त्रिंशपती त्रयस्त्रिंशपतयः
सम्बोधनम्त्रयस्त्रिंशपते त्रयस्त्रिंशपती त्रयस्त्रिंशपतयः
द्वितीयात्रयस्त्रिंशपतिम् त्रयस्त्रिंशपती त्रयस्त्रिंशपतीन्
तृतीयात्रयस्त्रिंशपतिना त्रयस्त्रिंशपतिभ्याम् त्रयस्त्रिंशपतिभिः
चतुर्थीत्रयस्त्रिंशपतये त्रयस्त्रिंशपतिभ्याम् त्रयस्त्रिंशपतिभ्यः
पञ्चमीत्रयस्त्रिंशपतेः त्रयस्त्रिंशपतिभ्याम् त्रयस्त्रिंशपतिभ्यः
षष्ठीत्रयस्त्रिंशपतेः त्रयस्त्रिंशपत्योः त्रयस्त्रिंशपतीनाम्
सप्तमीत्रयस्त्रिंशपतौ त्रयस्त्रिंशपत्योः त्रयस्त्रिंशपतिषु

समास त्रयस्त्रिंशपति

अव्यय ॰त्रयस्त्रिंशपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria