सुबन्तावली ?त्रयस्त्रिंशदक्षर

Roma

पुमान्एकद्विबहु
प्रथमात्रयस्त्रिंशदक्षरः त्रयस्त्रिंशदक्षरौ त्रयस्त्रिंशदक्षराः
सम्बोधनम्त्रयस्त्रिंशदक्षर त्रयस्त्रिंशदक्षरौ त्रयस्त्रिंशदक्षराः
द्वितीयात्रयस्त्रिंशदक्षरम् त्रयस्त्रिंशदक्षरौ त्रयस्त्रिंशदक्षरान्
तृतीयात्रयस्त्रिंशदक्षरेण त्रयस्त्रिंशदक्षराभ्याम् त्रयस्त्रिंशदक्षरैः त्रयस्त्रिंशदक्षरेभिः
चतुर्थीत्रयस्त्रिंशदक्षराय त्रयस्त्रिंशदक्षराभ्याम् त्रयस्त्रिंशदक्षरेभ्यः
पञ्चमीत्रयस्त्रिंशदक्षरात् त्रयस्त्रिंशदक्षराभ्याम् त्रयस्त्रिंशदक्षरेभ्यः
षष्ठीत्रयस्त्रिंशदक्षरस्य त्रयस्त्रिंशदक्षरयोः त्रयस्त्रिंशदक्षराणाम्
सप्तमीत्रयस्त्रिंशदक्षरे त्रयस्त्रिंशदक्षरयोः त्रयस्त्रिंशदक्षरेषु

समास त्रयस्त्रिंशदक्षर

अव्यय ॰त्रयस्त्रिंशदक्षरम् ॰त्रयस्त्रिंशदक्षरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria