सुबन्तावली ?त्रयःशतशतार्धा

Roma

स्त्रीएकद्विबहु
प्रथमात्रयःशतशतार्धा त्रयःशतशतार्धे त्रयःशतशतार्धाः
सम्बोधनम्त्रयःशतशतार्धे त्रयःशतशतार्धे त्रयःशतशतार्धाः
द्वितीयात्रयःशतशतार्धाम् त्रयःशतशतार्धे त्रयःशतशतार्धाः
तृतीयात्रयःशतशतार्धया त्रयःशतशतार्धाभ्याम् त्रयःशतशतार्धाभिः
चतुर्थीत्रयःशतशतार्धायै त्रयःशतशतार्धाभ्याम् त्रयःशतशतार्धाभ्यः
पञ्चमीत्रयःशतशतार्धायाः त्रयःशतशतार्धाभ्याम् त्रयःशतशतार्धाभ्यः
षष्ठीत्रयःशतशतार्धायाः त्रयःशतशतार्धयोः त्रयःशतशतार्धानाम्
सप्तमीत्रयःशतशतार्धायाम् त्रयःशतशतार्धयोः त्रयःशतशतार्धासु

अव्यय ॰त्रयःशतशतार्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria