Declension table of ?traukyamāṇa

Deva

MasculineSingularDualPlural
Nominativetraukyamāṇaḥ traukyamāṇau traukyamāṇāḥ
Vocativetraukyamāṇa traukyamāṇau traukyamāṇāḥ
Accusativetraukyamāṇam traukyamāṇau traukyamāṇān
Instrumentaltraukyamāṇena traukyamāṇābhyām traukyamāṇaiḥ traukyamāṇebhiḥ
Dativetraukyamāṇāya traukyamāṇābhyām traukyamāṇebhyaḥ
Ablativetraukyamāṇāt traukyamāṇābhyām traukyamāṇebhyaḥ
Genitivetraukyamāṇasya traukyamāṇayoḥ traukyamāṇānām
Locativetraukyamāṇe traukyamāṇayoḥ traukyamāṇeṣu

Compound traukyamāṇa -

Adverb -traukyamāṇam -traukyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria