Declension table of ?traukiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetraukiṣyamāṇam traukiṣyamāṇe traukiṣyamāṇāni
Vocativetraukiṣyamāṇa traukiṣyamāṇe traukiṣyamāṇāni
Accusativetraukiṣyamāṇam traukiṣyamāṇe traukiṣyamāṇāni
Instrumentaltraukiṣyamāṇena traukiṣyamāṇābhyām traukiṣyamāṇaiḥ
Dativetraukiṣyamāṇāya traukiṣyamāṇābhyām traukiṣyamāṇebhyaḥ
Ablativetraukiṣyamāṇāt traukiṣyamāṇābhyām traukiṣyamāṇebhyaḥ
Genitivetraukiṣyamāṇasya traukiṣyamāṇayoḥ traukiṣyamāṇānām
Locativetraukiṣyamāṇe traukiṣyamāṇayoḥ traukiṣyamāṇeṣu

Compound traukiṣyamāṇa -

Adverb -traukiṣyamāṇam -traukiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria