Declension table of ?trasitavyā

Deva

FeminineSingularDualPlural
Nominativetrasitavyā trasitavye trasitavyāḥ
Vocativetrasitavye trasitavye trasitavyāḥ
Accusativetrasitavyām trasitavye trasitavyāḥ
Instrumentaltrasitavyayā trasitavyābhyām trasitavyābhiḥ
Dativetrasitavyāyai trasitavyābhyām trasitavyābhyaḥ
Ablativetrasitavyāyāḥ trasitavyābhyām trasitavyābhyaḥ
Genitivetrasitavyāyāḥ trasitavyayoḥ trasitavyānām
Locativetrasitavyāyām trasitavyayoḥ trasitavyāsu

Adverb -trasitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria