Declension table of ?trasitavya

Deva

NeuterSingularDualPlural
Nominativetrasitavyam trasitavye trasitavyāni
Vocativetrasitavya trasitavye trasitavyāni
Accusativetrasitavyam trasitavye trasitavyāni
Instrumentaltrasitavyena trasitavyābhyām trasitavyaiḥ
Dativetrasitavyāya trasitavyābhyām trasitavyebhyaḥ
Ablativetrasitavyāt trasitavyābhyām trasitavyebhyaḥ
Genitivetrasitavyasya trasitavyayoḥ trasitavyānām
Locativetrasitavye trasitavyayoḥ trasitavyeṣu

Compound trasitavya -

Adverb -trasitavyam -trasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria