Declension table of ?trasitavat

Deva

MasculineSingularDualPlural
Nominativetrasitavān trasitavantau trasitavantaḥ
Vocativetrasitavan trasitavantau trasitavantaḥ
Accusativetrasitavantam trasitavantau trasitavataḥ
Instrumentaltrasitavatā trasitavadbhyām trasitavadbhiḥ
Dativetrasitavate trasitavadbhyām trasitavadbhyaḥ
Ablativetrasitavataḥ trasitavadbhyām trasitavadbhyaḥ
Genitivetrasitavataḥ trasitavatoḥ trasitavatām
Locativetrasitavati trasitavatoḥ trasitavatsu

Compound trasitavat -

Adverb -trasitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria