Declension table of ?trasitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | trasitavān | trasitavantau | trasitavantaḥ |
Vocative | trasitavan | trasitavantau | trasitavantaḥ |
Accusative | trasitavantam | trasitavantau | trasitavataḥ |
Instrumental | trasitavatā | trasitavadbhyām | trasitavadbhiḥ |
Dative | trasitavate | trasitavadbhyām | trasitavadbhyaḥ |
Ablative | trasitavataḥ | trasitavadbhyām | trasitavadbhyaḥ |
Genitive | trasitavataḥ | trasitavatoḥ | trasitavatām |
Locative | trasitavati | trasitavatoḥ | trasitavatsu |