Declension table of ?trasitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | trasitā | trasite | trasitāḥ |
Vocative | trasite | trasite | trasitāḥ |
Accusative | trasitām | trasite | trasitāḥ |
Instrumental | trasitayā | trasitābhyām | trasitābhiḥ |
Dative | trasitāyai | trasitābhyām | trasitābhyaḥ |
Ablative | trasitāyāḥ | trasitābhyām | trasitābhyaḥ |
Genitive | trasitāyāḥ | trasitayoḥ | trasitānām |
Locative | trasitāyām | trasitayoḥ | trasitāsu |