Declension table of ?trasita

Deva

NeuterSingularDualPlural
Nominativetrasitam trasite trasitāni
Vocativetrasita trasite trasitāni
Accusativetrasitam trasite trasitāni
Instrumentaltrasitena trasitābhyām trasitaiḥ
Dativetrasitāya trasitābhyām trasitebhyaḥ
Ablativetrasitāt trasitābhyām trasitebhyaḥ
Genitivetrasitasya trasitayoḥ trasitānām
Locativetrasite trasitayoḥ trasiteṣu

Compound trasita -

Adverb -trasitam -trasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria