Declension table of ?trasiṣyat

Deva

NeuterSingularDualPlural
Nominativetrasiṣyat trasiṣyantī trasiṣyatī trasiṣyanti
Vocativetrasiṣyat trasiṣyantī trasiṣyatī trasiṣyanti
Accusativetrasiṣyat trasiṣyantī trasiṣyatī trasiṣyanti
Instrumentaltrasiṣyatā trasiṣyadbhyām trasiṣyadbhiḥ
Dativetrasiṣyate trasiṣyadbhyām trasiṣyadbhyaḥ
Ablativetrasiṣyataḥ trasiṣyadbhyām trasiṣyadbhyaḥ
Genitivetrasiṣyataḥ trasiṣyatoḥ trasiṣyatām
Locativetrasiṣyati trasiṣyatoḥ trasiṣyatsu

Adverb -trasiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria