Declension table of ?trapayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetrapayiṣyamāṇaḥ trapayiṣyamāṇau trapayiṣyamāṇāḥ
Vocativetrapayiṣyamāṇa trapayiṣyamāṇau trapayiṣyamāṇāḥ
Accusativetrapayiṣyamāṇam trapayiṣyamāṇau trapayiṣyamāṇān
Instrumentaltrapayiṣyamāṇena trapayiṣyamāṇābhyām trapayiṣyamāṇaiḥ trapayiṣyamāṇebhiḥ
Dativetrapayiṣyamāṇāya trapayiṣyamāṇābhyām trapayiṣyamāṇebhyaḥ
Ablativetrapayiṣyamāṇāt trapayiṣyamāṇābhyām trapayiṣyamāṇebhyaḥ
Genitivetrapayiṣyamāṇasya trapayiṣyamāṇayoḥ trapayiṣyamāṇānām
Locativetrapayiṣyamāṇe trapayiṣyamāṇayoḥ trapayiṣyamāṇeṣu

Compound trapayiṣyamāṇa -

Adverb -trapayiṣyamāṇam -trapayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria