Declension table of ?trandyamāna

Deva

MasculineSingularDualPlural
Nominativetrandyamānaḥ trandyamānau trandyamānāḥ
Vocativetrandyamāna trandyamānau trandyamānāḥ
Accusativetrandyamānam trandyamānau trandyamānān
Instrumentaltrandyamānena trandyamānābhyām trandyamānaiḥ trandyamānebhiḥ
Dativetrandyamānāya trandyamānābhyām trandyamānebhyaḥ
Ablativetrandyamānāt trandyamānābhyām trandyamānebhyaḥ
Genitivetrandyamānasya trandyamānayoḥ trandyamānānām
Locativetrandyamāne trandyamānayoḥ trandyamāneṣu

Compound trandyamāna -

Adverb -trandyamānam -trandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria