Declension table of ?tranditavya

Deva

MasculineSingularDualPlural
Nominativetranditavyaḥ tranditavyau tranditavyāḥ
Vocativetranditavya tranditavyau tranditavyāḥ
Accusativetranditavyam tranditavyau tranditavyān
Instrumentaltranditavyena tranditavyābhyām tranditavyaiḥ tranditavyebhiḥ
Dativetranditavyāya tranditavyābhyām tranditavyebhyaḥ
Ablativetranditavyāt tranditavyābhyām tranditavyebhyaḥ
Genitivetranditavyasya tranditavyayoḥ tranditavyānām
Locativetranditavye tranditavyayoḥ tranditavyeṣu

Compound tranditavya -

Adverb -tranditavyam -tranditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria