सुबन्तावली ?त्रन्दितव्य

Roma

पुमान्एकद्विबहु
प्रथमात्रन्दितव्यः त्रन्दितव्यौ त्रन्दितव्याः
सम्बोधनम्त्रन्दितव्य त्रन्दितव्यौ त्रन्दितव्याः
द्वितीयात्रन्दितव्यम् त्रन्दितव्यौ त्रन्दितव्यान्
तृतीयात्रन्दितव्येन त्रन्दितव्याभ्याम् त्रन्दितव्यैः त्रन्दितव्येभिः
चतुर्थीत्रन्दितव्याय त्रन्दितव्याभ्याम् त्रन्दितव्येभ्यः
पञ्चमीत्रन्दितव्यात् त्रन्दितव्याभ्याम् त्रन्दितव्येभ्यः
षष्ठीत्रन्दितव्यस्य त्रन्दितव्ययोः त्रन्दितव्यानाम्
सप्तमीत्रन्दितव्ये त्रन्दितव्ययोः त्रन्दितव्येषु

समास त्रन्दितव्य

अव्यय ॰त्रन्दितव्यम् ॰त्रन्दितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria