Declension table of ?tranditavatī

Deva

FeminineSingularDualPlural
Nominativetranditavatī tranditavatyau tranditavatyaḥ
Vocativetranditavati tranditavatyau tranditavatyaḥ
Accusativetranditavatīm tranditavatyau tranditavatīḥ
Instrumentaltranditavatyā tranditavatībhyām tranditavatībhiḥ
Dativetranditavatyai tranditavatībhyām tranditavatībhyaḥ
Ablativetranditavatyāḥ tranditavatībhyām tranditavatībhyaḥ
Genitivetranditavatyāḥ tranditavatyoḥ tranditavatīnām
Locativetranditavatyām tranditavatyoḥ tranditavatīṣu

Compound tranditavati - tranditavatī -

Adverb -tranditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria