Declension table of ?tranditavat

Deva

NeuterSingularDualPlural
Nominativetranditavat tranditavantī tranditavatī tranditavanti
Vocativetranditavat tranditavantī tranditavatī tranditavanti
Accusativetranditavat tranditavantī tranditavatī tranditavanti
Instrumentaltranditavatā tranditavadbhyām tranditavadbhiḥ
Dativetranditavate tranditavadbhyām tranditavadbhyaḥ
Ablativetranditavataḥ tranditavadbhyām tranditavadbhyaḥ
Genitivetranditavataḥ tranditavatoḥ tranditavatām
Locativetranditavati tranditavatoḥ tranditavatsu

Adverb -tranditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria