Declension table of ?trandita

Deva

MasculineSingularDualPlural
Nominativetranditaḥ tranditau tranditāḥ
Vocativetrandita tranditau tranditāḥ
Accusativetranditam tranditau tranditān
Instrumentaltranditena tranditābhyām tranditaiḥ tranditebhiḥ
Dativetranditāya tranditābhyām tranditebhyaḥ
Ablativetranditāt tranditābhyām tranditebhyaḥ
Genitivetranditasya tranditayoḥ tranditānām
Locativetrandite tranditayoḥ tranditeṣu

Compound trandita -

Adverb -tranditam -tranditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria