सुबन्तावली ?त्रन्दिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमात्रन्दिष्यमाणा त्रन्दिष्यमाणे त्रन्दिष्यमाणाः
सम्बोधनम्त्रन्दिष्यमाणे त्रन्दिष्यमाणे त्रन्दिष्यमाणाः
द्वितीयात्रन्दिष्यमाणाम् त्रन्दिष्यमाणे त्रन्दिष्यमाणाः
तृतीयात्रन्दिष्यमाणया त्रन्दिष्यमाणाभ्याम् त्रन्दिष्यमाणाभिः
चतुर्थीत्रन्दिष्यमाणायै त्रन्दिष्यमाणाभ्याम् त्रन्दिष्यमाणाभ्यः
पञ्चमीत्रन्दिष्यमाणायाः त्रन्दिष्यमाणाभ्याम् त्रन्दिष्यमाणाभ्यः
षष्ठीत्रन्दिष्यमाणायाः त्रन्दिष्यमाणयोः त्रन्दिष्यमाणानाम्
सप्तमीत्रन्दिष्यमाणायाम् त्रन्दिष्यमाणयोः त्रन्दिष्यमाणासु

अव्यय ॰त्रन्दिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria