सुबन्तावली ?त्रन्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमात्रन्दिष्यमाणः त्रन्दिष्यमाणौ त्रन्दिष्यमाणाः
सम्बोधनम्त्रन्दिष्यमाण त्रन्दिष्यमाणौ त्रन्दिष्यमाणाः
द्वितीयात्रन्दिष्यमाणम् त्रन्दिष्यमाणौ त्रन्दिष्यमाणान्
तृतीयात्रन्दिष्यमाणेन त्रन्दिष्यमाणाभ्याम् त्रन्दिष्यमाणैः त्रन्दिष्यमाणेभिः
चतुर्थीत्रन्दिष्यमाणाय त्रन्दिष्यमाणाभ्याम् त्रन्दिष्यमाणेभ्यः
पञ्चमीत्रन्दिष्यमाणात् त्रन्दिष्यमाणाभ्याम् त्रन्दिष्यमाणेभ्यः
षष्ठीत्रन्दिष्यमाणस्य त्रन्दिष्यमाणयोः त्रन्दिष्यमाणानाम्
सप्तमीत्रन्दिष्यमाणे त्रन्दिष्यमाणयोः त्रन्दिष्यमाणेषु

समास त्रन्दिष्यमाण

अव्यय ॰त्रन्दिष्यमाणम् ॰त्रन्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria