Declension table of ?trandanīya

Deva

MasculineSingularDualPlural
Nominativetrandanīyaḥ trandanīyau trandanīyāḥ
Vocativetrandanīya trandanīyau trandanīyāḥ
Accusativetrandanīyam trandanīyau trandanīyān
Instrumentaltrandanīyena trandanīyābhyām trandanīyaiḥ trandanīyebhiḥ
Dativetrandanīyāya trandanīyābhyām trandanīyebhyaḥ
Ablativetrandanīyāt trandanīyābhyām trandanīyebhyaḥ
Genitivetrandanīyasya trandanīyayoḥ trandanīyānām
Locativetrandanīye trandanīyayoḥ trandanīyeṣu

Compound trandanīya -

Adverb -trandanīyam -trandanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria