Declension table of ?trakhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetrakhiṣyamāṇam trakhiṣyamāṇe trakhiṣyamāṇāni
Vocativetrakhiṣyamāṇa trakhiṣyamāṇe trakhiṣyamāṇāni
Accusativetrakhiṣyamāṇam trakhiṣyamāṇe trakhiṣyamāṇāni
Instrumentaltrakhiṣyamāṇena trakhiṣyamāṇābhyām trakhiṣyamāṇaiḥ
Dativetrakhiṣyamāṇāya trakhiṣyamāṇābhyām trakhiṣyamāṇebhyaḥ
Ablativetrakhiṣyamāṇāt trakhiṣyamāṇābhyām trakhiṣyamāṇebhyaḥ
Genitivetrakhiṣyamāṇasya trakhiṣyamāṇayoḥ trakhiṣyamāṇānām
Locativetrakhiṣyamāṇe trakhiṣyamāṇayoḥ trakhiṣyamāṇeṣu

Compound trakhiṣyamāṇa -

Adverb -trakhiṣyamāṇam -trakhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria