सुबन्तावली ?त्रखत्

Roma

पुमान्एकद्विबहु
प्रथमात्रखन् त्रखन्तौ त्रखन्तः
सम्बोधनम्त्रखन् त्रखन्तौ त्रखन्तः
द्वितीयात्रखन्तम् त्रखन्तौ त्रखतः
तृतीयात्रखता त्रखद्भ्याम् त्रखद्भिः
चतुर्थीत्रखते त्रखद्भ्याम् त्रखद्भ्यः
पञ्चमीत्रखतः त्रखद्भ्याम् त्रखद्भ्यः
षष्ठीत्रखतः त्रखतोः त्रखताम्
सप्तमीत्रखति त्रखतोः त्रखत्सु

समास त्रखत्

अव्यय ॰त्रखन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria