सुबन्तावली ?त्रैयम्बकसरस्

Roma

नपुंसकम्एकद्विबहु
प्रथमात्रैयम्बकसरः त्रैयम्बकसरसी त्रैयम्बकसरांसि
सम्बोधनम्त्रैयम्बकसरः त्रैयम्बकसरसी त्रैयम्बकसरांसि
द्वितीयात्रैयम्बकसरः त्रैयम्बकसरसी त्रैयम्बकसरांसि
तृतीयात्रैयम्बकसरसा त्रैयम्बकसरोभ्याम् त्रैयम्बकसरोभिः
चतुर्थीत्रैयम्बकसरसे त्रैयम्बकसरोभ्याम् त्रैयम्बकसरोभ्यः
पञ्चमीत्रैयम्बकसरसः त्रैयम्बकसरोभ्याम् त्रैयम्बकसरोभ्यः
षष्ठीत्रैयम्बकसरसः त्रैयम्बकसरसोः त्रैयम्बकसरसाम्
सप्तमीत्रैयम्बकसरसि त्रैयम्बकसरसोः त्रैयम्बकसरःसु

समास त्रैयम्बकसरस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria