सुबन्तावली त्रैयम्बकमन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमात्रैयम्बकमन्त्रम् त्रैयम्बकमन्त्रे त्रैयम्बकमन्त्राणि
सम्बोधनम्त्रैयम्बकमन्त्र त्रैयम्बकमन्त्रे त्रैयम्बकमन्त्राणि
द्वितीयात्रैयम्बकमन्त्रम् त्रैयम्बकमन्त्रे त्रैयम्बकमन्त्राणि
तृतीयात्रैयम्बकमन्त्रेण त्रैयम्बकमन्त्राभ्याम् त्रैयम्बकमन्त्रैः
चतुर्थीत्रैयम्बकमन्त्राय त्रैयम्बकमन्त्राभ्याम् त्रैयम्बकमन्त्रेभ्यः
पञ्चमीत्रैयम्बकमन्त्रात् त्रैयम्बकमन्त्राभ्याम् त्रैयम्बकमन्त्रेभ्यः
षष्ठीत्रैयम्बकमन्त्रस्य त्रैयम्बकमन्त्रयोः त्रैयम्बकमन्त्राणाम्
सप्तमीत्रैयम्बकमन्त्रे त्रैयम्बकमन्त्रयोः त्रैयम्बकमन्त्रेषु

समास त्रैयम्बकमन्त्र

अव्यय ॰त्रैयम्बकमन्त्रम् ॰त्रैयम्बकमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria